Declension table of ?cidrūpatva

Deva

NeuterSingularDualPlural
Nominativecidrūpatvam cidrūpatve cidrūpatvāni
Vocativecidrūpatva cidrūpatve cidrūpatvāni
Accusativecidrūpatvam cidrūpatve cidrūpatvāni
Instrumentalcidrūpatvena cidrūpatvābhyām cidrūpatvaiḥ
Dativecidrūpatvāya cidrūpatvābhyām cidrūpatvebhyaḥ
Ablativecidrūpatvāt cidrūpatvābhyām cidrūpatvebhyaḥ
Genitivecidrūpatvasya cidrūpatvayoḥ cidrūpatvānām
Locativecidrūpatve cidrūpatvayoḥ cidrūpatveṣu

Compound cidrūpatva -

Adverb -cidrūpatvam -cidrūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria