Declension table of ?cidasthimālā

Deva

FeminineSingularDualPlural
Nominativecidasthimālā cidasthimāle cidasthimālāḥ
Vocativecidasthimāle cidasthimāle cidasthimālāḥ
Accusativecidasthimālām cidasthimāle cidasthimālāḥ
Instrumentalcidasthimālayā cidasthimālābhyām cidasthimālābhiḥ
Dativecidasthimālāyai cidasthimālābhyām cidasthimālābhyaḥ
Ablativecidasthimālāyāḥ cidasthimālābhyām cidasthimālābhyaḥ
Genitivecidasthimālāyāḥ cidasthimālayoḥ cidasthimālānām
Locativecidasthimālāyām cidasthimālayoḥ cidasthimālāsu

Adverb -cidasthimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria