Declension table of ?cidacicchaktiyuktā

Deva

FeminineSingularDualPlural
Nominativecidacicchaktiyuktā cidacicchaktiyukte cidacicchaktiyuktāḥ
Vocativecidacicchaktiyukte cidacicchaktiyukte cidacicchaktiyuktāḥ
Accusativecidacicchaktiyuktām cidacicchaktiyukte cidacicchaktiyuktāḥ
Instrumentalcidacicchaktiyuktayā cidacicchaktiyuktābhyām cidacicchaktiyuktābhiḥ
Dativecidacicchaktiyuktāyai cidacicchaktiyuktābhyām cidacicchaktiyuktābhyaḥ
Ablativecidacicchaktiyuktāyāḥ cidacicchaktiyuktābhyām cidacicchaktiyuktābhyaḥ
Genitivecidacicchaktiyuktāyāḥ cidacicchaktiyuktayoḥ cidacicchaktiyuktānām
Locativecidacicchaktiyuktāyām cidacicchaktiyuktayoḥ cidacicchaktiyuktāsu

Adverb -cidacicchaktiyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria