Declension table of cidātman

Deva

MasculineSingularDualPlural
Nominativecidātmā cidātmānau cidātmānaḥ
Vocativecidātman cidātmānau cidātmānaḥ
Accusativecidātmānam cidātmānau cidātmanaḥ
Instrumentalcidātmanā cidātmabhyām cidātmabhiḥ
Dativecidātmane cidātmabhyām cidātmabhyaḥ
Ablativecidātmanaḥ cidātmabhyām cidātmabhyaḥ
Genitivecidātmanaḥ cidātmanoḥ cidātmanām
Locativecidātmani cidātmanoḥ cidātmasu

Compound cidātma -

Adverb -cidātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria