Declension table of ?cidānandamaya

Deva

NeuterSingularDualPlural
Nominativecidānandamayam cidānandamaye cidānandamayāni
Vocativecidānandamaya cidānandamaye cidānandamayāni
Accusativecidānandamayam cidānandamaye cidānandamayāni
Instrumentalcidānandamayena cidānandamayābhyām cidānandamayaiḥ
Dativecidānandamayāya cidānandamayābhyām cidānandamayebhyaḥ
Ablativecidānandamayāt cidānandamayābhyām cidānandamayebhyaḥ
Genitivecidānandamayasya cidānandamayayoḥ cidānandamayānām
Locativecidānandamaye cidānandamayayoḥ cidānandamayeṣu

Compound cidānandamaya -

Adverb -cidānandamayam -cidānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria