Declension table of ?cidānandamaya

Deva

MasculineSingularDualPlural
Nominativecidānandamayaḥ cidānandamayau cidānandamayāḥ
Vocativecidānandamaya cidānandamayau cidānandamayāḥ
Accusativecidānandamayam cidānandamayau cidānandamayān
Instrumentalcidānandamayena cidānandamayābhyām cidānandamayaiḥ cidānandamayebhiḥ
Dativecidānandamayāya cidānandamayābhyām cidānandamayebhyaḥ
Ablativecidānandamayāt cidānandamayābhyām cidānandamayebhyaḥ
Genitivecidānandamayasya cidānandamayayoḥ cidānandamayānām
Locativecidānandamaye cidānandamayayoḥ cidānandamayeṣu

Compound cidānandamaya -

Adverb -cidānandamayam -cidānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria