Declension table of ?cicciṭiṅga

Deva

MasculineSingularDualPlural
Nominativecicciṭiṅgaḥ cicciṭiṅgau cicciṭiṅgāḥ
Vocativecicciṭiṅga cicciṭiṅgau cicciṭiṅgāḥ
Accusativecicciṭiṅgam cicciṭiṅgau cicciṭiṅgān
Instrumentalcicciṭiṅgena cicciṭiṅgābhyām cicciṭiṅgaiḥ cicciṭiṅgebhiḥ
Dativecicciṭiṅgāya cicciṭiṅgābhyām cicciṭiṅgebhyaḥ
Ablativecicciṭiṅgāt cicciṭiṅgābhyām cicciṭiṅgebhyaḥ
Genitivecicciṭiṅgasya cicciṭiṅgayoḥ cicciṭiṅgānām
Locativecicciṭiṅge cicciṭiṅgayoḥ cicciṭiṅgeṣu

Compound cicciṭiṅga -

Adverb -cicciṭiṅgam -cicciṭiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria