Declension table of ?cicaliṣu

Deva

MasculineSingularDualPlural
Nominativecicaliṣuḥ cicaliṣū cicaliṣavaḥ
Vocativecicaliṣo cicaliṣū cicaliṣavaḥ
Accusativecicaliṣum cicaliṣū cicaliṣūn
Instrumentalcicaliṣuṇā cicaliṣubhyām cicaliṣubhiḥ
Dativecicaliṣave cicaliṣubhyām cicaliṣubhyaḥ
Ablativecicaliṣoḥ cicaliṣubhyām cicaliṣubhyaḥ
Genitivecicaliṣoḥ cicaliṣvoḥ cicaliṣūṇām
Locativecicaliṣau cicaliṣvoḥ cicaliṣuṣu

Compound cicaliṣu -

Adverb -cicaliṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria