Declension table of chūrikā

Deva

FeminineSingularDualPlural
Nominativechūrikā chūrike chūrikāḥ
Vocativechūrike chūrike chūrikāḥ
Accusativechūrikām chūrike chūrikāḥ
Instrumentalchūrikayā chūrikābhyām chūrikābhiḥ
Dativechūrikāyai chūrikābhyām chūrikābhyaḥ
Ablativechūrikāyāḥ chūrikābhyām chūrikābhyaḥ
Genitivechūrikāyāḥ chūrikayoḥ chūrikāṇām
Locativechūrikāyām chūrikayoḥ chūrikāsu

Adverb -chūrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria