Declension table of churita

Deva

NeuterSingularDualPlural
Nominativechuritam churite churitāni
Vocativechurita churite churitāni
Accusativechuritam churite churitāni
Instrumentalchuritena churitābhyām churitaiḥ
Dativechuritāya churitābhyām churitebhyaḥ
Ablativechuritāt churitābhyām churitebhyaḥ
Genitivechuritasya churitayoḥ churitānām
Locativechurite churitayoḥ churiteṣu

Compound churita -

Adverb -churitam -churitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria