Declension table of ?chucchukabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativechucchukabhaṭṭaḥ chucchukabhaṭṭau chucchukabhaṭṭāḥ
Vocativechucchukabhaṭṭa chucchukabhaṭṭau chucchukabhaṭṭāḥ
Accusativechucchukabhaṭṭam chucchukabhaṭṭau chucchukabhaṭṭān
Instrumentalchucchukabhaṭṭena chucchukabhaṭṭābhyām chucchukabhaṭṭaiḥ chucchukabhaṭṭebhiḥ
Dativechucchukabhaṭṭāya chucchukabhaṭṭābhyām chucchukabhaṭṭebhyaḥ
Ablativechucchukabhaṭṭāt chucchukabhaṭṭābhyām chucchukabhaṭṭebhyaḥ
Genitivechucchukabhaṭṭasya chucchukabhaṭṭayoḥ chucchukabhaṭṭānām
Locativechucchukabhaṭṭe chucchukabhaṭṭayoḥ chucchukabhaṭṭeṣu

Compound chucchukabhaṭṭa -

Adverb -chucchukabhaṭṭam -chucchukabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria