Declension table of ?choṭitā

Deva

FeminineSingularDualPlural
Nominativechoṭitā choṭite choṭitāḥ
Vocativechoṭite choṭite choṭitāḥ
Accusativechoṭitām choṭite choṭitāḥ
Instrumentalchoṭitayā choṭitābhyām choṭitābhiḥ
Dativechoṭitāyai choṭitābhyām choṭitābhyaḥ
Ablativechoṭitāyāḥ choṭitābhyām choṭitābhyaḥ
Genitivechoṭitāyāḥ choṭitayoḥ choṭitānām
Locativechoṭitāyām choṭitayoḥ choṭitāsu

Adverb -choṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria