Declension table of ?chitā

Deva

FeminineSingularDualPlural
Nominativechitā chite chitāḥ
Vocativechite chite chitāḥ
Accusativechitām chite chitāḥ
Instrumentalchitayā chitābhyām chitābhiḥ
Dativechitāyai chitābhyām chitābhyaḥ
Ablativechitāyāḥ chitābhyām chitābhyaḥ
Genitivechitāyāḥ chitayoḥ chitānām
Locativechitāyām chitayoḥ chitāsu

Adverb -chitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria