Declension table of ?chinnaśāsa

Deva

NeuterSingularDualPlural
Nominativechinnaśāsam chinnaśāse chinnaśāsāni
Vocativechinnaśāsa chinnaśāse chinnaśāsāni
Accusativechinnaśāsam chinnaśāse chinnaśāsāni
Instrumentalchinnaśāsena chinnaśāsābhyām chinnaśāsaiḥ
Dativechinnaśāsāya chinnaśāsābhyām chinnaśāsebhyaḥ
Ablativechinnaśāsāt chinnaśāsābhyām chinnaśāsebhyaḥ
Genitivechinnaśāsasya chinnaśāsayoḥ chinnaśāsānām
Locativechinnaśāse chinnaśāsayoḥ chinnaśāseṣu

Compound chinnaśāsa -

Adverb -chinnaśāsam -chinnaśāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria