Declension table of ?chinnamastakā

Deva

FeminineSingularDualPlural
Nominativechinnamastakā chinnamastake chinnamastakāḥ
Vocativechinnamastake chinnamastake chinnamastakāḥ
Accusativechinnamastakām chinnamastake chinnamastakāḥ
Instrumentalchinnamastakayā chinnamastakābhyām chinnamastakābhiḥ
Dativechinnamastakāyai chinnamastakābhyām chinnamastakābhyaḥ
Ablativechinnamastakāyāḥ chinnamastakābhyām chinnamastakābhyaḥ
Genitivechinnamastakāyāḥ chinnamastakayoḥ chinnamastakānām
Locativechinnamastakāyām chinnamastakayoḥ chinnamastakāsu

Adverb -chinnamastakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria