Declension table of ?chinnadvaidhā

Deva

FeminineSingularDualPlural
Nominativechinnadvaidhā chinnadvaidhe chinnadvaidhāḥ
Vocativechinnadvaidhe chinnadvaidhe chinnadvaidhāḥ
Accusativechinnadvaidhām chinnadvaidhe chinnadvaidhāḥ
Instrumentalchinnadvaidhayā chinnadvaidhābhyām chinnadvaidhābhiḥ
Dativechinnadvaidhāyai chinnadvaidhābhyām chinnadvaidhābhyaḥ
Ablativechinnadvaidhāyāḥ chinnadvaidhābhyām chinnadvaidhābhyaḥ
Genitivechinnadvaidhāyāḥ chinnadvaidhayoḥ chinnadvaidhānām
Locativechinnadvaidhāyām chinnadvaidhayoḥ chinnadvaidhāsu

Adverb -chinnadvaidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria