Declension table of ?chinnabhūyiṣṭhadhūma

Deva

MasculineSingularDualPlural
Nominativechinnabhūyiṣṭhadhūmaḥ chinnabhūyiṣṭhadhūmau chinnabhūyiṣṭhadhūmāḥ
Vocativechinnabhūyiṣṭhadhūma chinnabhūyiṣṭhadhūmau chinnabhūyiṣṭhadhūmāḥ
Accusativechinnabhūyiṣṭhadhūmam chinnabhūyiṣṭhadhūmau chinnabhūyiṣṭhadhūmān
Instrumentalchinnabhūyiṣṭhadhūmena chinnabhūyiṣṭhadhūmābhyām chinnabhūyiṣṭhadhūmaiḥ chinnabhūyiṣṭhadhūmebhiḥ
Dativechinnabhūyiṣṭhadhūmāya chinnabhūyiṣṭhadhūmābhyām chinnabhūyiṣṭhadhūmebhyaḥ
Ablativechinnabhūyiṣṭhadhūmāt chinnabhūyiṣṭhadhūmābhyām chinnabhūyiṣṭhadhūmebhyaḥ
Genitivechinnabhūyiṣṭhadhūmasya chinnabhūyiṣṭhadhūmayoḥ chinnabhūyiṣṭhadhūmānām
Locativechinnabhūyiṣṭhadhūme chinnabhūyiṣṭhadhūmayoḥ chinnabhūyiṣṭhadhūmeṣu

Compound chinnabhūyiṣṭhadhūma -

Adverb -chinnabhūyiṣṭhadhūmam -chinnabhūyiṣṭhadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria