Declension table of ?chindatprāṇi

Deva

NeuterSingularDualPlural
Nominativechindatprāṇi chindatprāṇinī chindatprāṇīni
Vocativechindatprāṇi chindatprāṇinī chindatprāṇīni
Accusativechindatprāṇi chindatprāṇinī chindatprāṇīni
Instrumentalchindatprāṇinā chindatprāṇibhyām chindatprāṇibhiḥ
Dativechindatprāṇine chindatprāṇibhyām chindatprāṇibhyaḥ
Ablativechindatprāṇinaḥ chindatprāṇibhyām chindatprāṇibhyaḥ
Genitivechindatprāṇinaḥ chindatprāṇinoḥ chindatprāṇīnām
Locativechindatprāṇini chindatprāṇinoḥ chindatprāṇiṣu

Compound chindatprāṇi -

Adverb -chindatprāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria