Declension table of ?chidvara

Deva

NeuterSingularDualPlural
Nominativechidvaram chidvare chidvarāṇi
Vocativechidvara chidvare chidvarāṇi
Accusativechidvaram chidvare chidvarāṇi
Instrumentalchidvareṇa chidvarābhyām chidvaraiḥ
Dativechidvarāya chidvarābhyām chidvarebhyaḥ
Ablativechidvarāt chidvarābhyām chidvarebhyaḥ
Genitivechidvarasya chidvarayoḥ chidvarāṇām
Locativechidvare chidvarayoḥ chidvareṣu

Compound chidvara -

Adverb -chidvaram -chidvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria