Declension table of ?chiduretara

Deva

NeuterSingularDualPlural
Nominativechiduretaram chiduretare chiduretarāṇi
Vocativechiduretara chiduretare chiduretarāṇi
Accusativechiduretaram chiduretare chiduretarāṇi
Instrumentalchiduretareṇa chiduretarābhyām chiduretaraiḥ
Dativechiduretarāya chiduretarābhyām chiduretarebhyaḥ
Ablativechiduretarāt chiduretarābhyām chiduretarebhyaḥ
Genitivechiduretarasya chiduretarayoḥ chiduretarāṇām
Locativechiduretare chiduretarayoḥ chiduretareṣu

Compound chiduretara -

Adverb -chiduretaram -chiduretarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria