Declension table of ?chiduretara

Deva

MasculineSingularDualPlural
Nominativechiduretaraḥ chiduretarau chiduretarāḥ
Vocativechiduretara chiduretarau chiduretarāḥ
Accusativechiduretaram chiduretarau chiduretarān
Instrumentalchiduretareṇa chiduretarābhyām chiduretaraiḥ chiduretarebhiḥ
Dativechiduretarāya chiduretarābhyām chiduretarebhyaḥ
Ablativechiduretarāt chiduretarābhyām chiduretarebhyaḥ
Genitivechiduretarasya chiduretarayoḥ chiduretarāṇām
Locativechiduretare chiduretarayoḥ chiduretareṣu

Compound chiduretara -

Adverb -chiduretaram -chiduretarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria