Declension table of ?chidrita

Deva

MasculineSingularDualPlural
Nominativechidritaḥ chidritau chidritāḥ
Vocativechidrita chidritau chidritāḥ
Accusativechidritam chidritau chidritān
Instrumentalchidritena chidritābhyām chidritaiḥ chidritebhiḥ
Dativechidritāya chidritābhyām chidritebhyaḥ
Ablativechidritāt chidritābhyām chidritebhyaḥ
Genitivechidritasya chidritayoḥ chidritānām
Locativechidrite chidritayoḥ chidriteṣu

Compound chidrita -

Adverb -chidritam -chidritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria