Declension table of ?chidradarśanā

Deva

FeminineSingularDualPlural
Nominativechidradarśanā chidradarśane chidradarśanāḥ
Vocativechidradarśane chidradarśane chidradarśanāḥ
Accusativechidradarśanām chidradarśane chidradarśanāḥ
Instrumentalchidradarśanayā chidradarśanābhyām chidradarśanābhiḥ
Dativechidradarśanāyai chidradarśanābhyām chidradarśanābhyaḥ
Ablativechidradarśanāyāḥ chidradarśanābhyām chidradarśanābhyaḥ
Genitivechidradarśanāyāḥ chidradarśanayoḥ chidradarśanānām
Locativechidradarśanāyām chidradarśanayoḥ chidradarśanāsu

Adverb -chidradarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria