Declension table of ?chidradarśana

Deva

MasculineSingularDualPlural
Nominativechidradarśanaḥ chidradarśanau chidradarśanāḥ
Vocativechidradarśana chidradarśanau chidradarśanāḥ
Accusativechidradarśanam chidradarśanau chidradarśanān
Instrumentalchidradarśanena chidradarśanābhyām chidradarśanaiḥ chidradarśanebhiḥ
Dativechidradarśanāya chidradarśanābhyām chidradarśanebhyaḥ
Ablativechidradarśanāt chidradarśanābhyām chidradarśanebhyaḥ
Genitivechidradarśanasya chidradarśanayoḥ chidradarśanānām
Locativechidradarśane chidradarśanayoḥ chidradarśaneṣu

Compound chidradarśana -

Adverb -chidradarśanam -chidradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria