Declension table of ?chidrātman

Deva

MasculineSingularDualPlural
Nominativechidrātmā chidrātmānau chidrātmānaḥ
Vocativechidrātman chidrātmānau chidrātmānaḥ
Accusativechidrātmānam chidrātmānau chidrātmanaḥ
Instrumentalchidrātmanā chidrātmabhyām chidrātmabhiḥ
Dativechidrātmane chidrātmabhyām chidrātmabhyaḥ
Ablativechidrātmanaḥ chidrātmabhyām chidrātmabhyaḥ
Genitivechidrātmanaḥ chidrātmanoḥ chidrātmanām
Locativechidrātmani chidrātmanoḥ chidrātmasu

Compound chidrātma -

Adverb -chidrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria