Declension table of ?chidrānvitā

Deva

FeminineSingularDualPlural
Nominativechidrānvitā chidrānvite chidrānvitāḥ
Vocativechidrānvite chidrānvite chidrānvitāḥ
Accusativechidrānvitām chidrānvite chidrānvitāḥ
Instrumentalchidrānvitayā chidrānvitābhyām chidrānvitābhiḥ
Dativechidrānvitāyai chidrānvitābhyām chidrānvitābhyaḥ
Ablativechidrānvitāyāḥ chidrānvitābhyām chidrānvitābhyaḥ
Genitivechidrānvitāyāḥ chidrānvitayoḥ chidrānvitānām
Locativechidrānvitāyām chidrānvitayoḥ chidrānvitāsu

Adverb -chidrānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria