Declension table of ?chidrānveṣaṇa

Deva

NeuterSingularDualPlural
Nominativechidrānveṣaṇam chidrānveṣaṇe chidrānveṣaṇāni
Vocativechidrānveṣaṇa chidrānveṣaṇe chidrānveṣaṇāni
Accusativechidrānveṣaṇam chidrānveṣaṇe chidrānveṣaṇāni
Instrumentalchidrānveṣaṇena chidrānveṣaṇābhyām chidrānveṣaṇaiḥ
Dativechidrānveṣaṇāya chidrānveṣaṇābhyām chidrānveṣaṇebhyaḥ
Ablativechidrānveṣaṇāt chidrānveṣaṇābhyām chidrānveṣaṇebhyaḥ
Genitivechidrānveṣaṇasya chidrānveṣaṇayoḥ chidrānveṣaṇānām
Locativechidrānveṣaṇe chidrānveṣaṇayoḥ chidrānveṣaṇeṣu

Compound chidrānveṣaṇa -

Adverb -chidrānveṣaṇam -chidrānveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria