Declension table of ?chidrānusandhāninī

Deva

FeminineSingularDualPlural
Nominativechidrānusandhāninī chidrānusandhāninyau chidrānusandhāninyaḥ
Vocativechidrānusandhānini chidrānusandhāninyau chidrānusandhāninyaḥ
Accusativechidrānusandhāninīm chidrānusandhāninyau chidrānusandhāninīḥ
Instrumentalchidrānusandhāninyā chidrānusandhāninībhyām chidrānusandhāninībhiḥ
Dativechidrānusandhāninyai chidrānusandhāninībhyām chidrānusandhāninībhyaḥ
Ablativechidrānusandhāninyāḥ chidrānusandhāninībhyām chidrānusandhāninībhyaḥ
Genitivechidrānusandhāninyāḥ chidrānusandhāninyoḥ chidrānusandhāninīnām
Locativechidrānusandhāninyām chidrānusandhāninyoḥ chidrānusandhāninīṣu

Compound chidrānusandhānini - chidrānusandhāninī -

Adverb -chidrānusandhānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria