Declension table of ?chidrānusandhānin

Deva

MasculineSingularDualPlural
Nominativechidrānusandhānī chidrānusandhāninau chidrānusandhāninaḥ
Vocativechidrānusandhānin chidrānusandhāninau chidrānusandhāninaḥ
Accusativechidrānusandhāninam chidrānusandhāninau chidrānusandhāninaḥ
Instrumentalchidrānusandhāninā chidrānusandhānibhyām chidrānusandhānibhiḥ
Dativechidrānusandhānine chidrānusandhānibhyām chidrānusandhānibhyaḥ
Ablativechidrānusandhāninaḥ chidrānusandhānibhyām chidrānusandhānibhyaḥ
Genitivechidrānusandhāninaḥ chidrānusandhāninoḥ chidrānusandhāninām
Locativechidrānusandhānini chidrānusandhāninoḥ chidrānusandhāniṣu

Compound chidrānusandhāni -

Adverb -chidrānusandhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria