Declension table of ?chidrāntar

Deva

MasculineSingularDualPlural
Nominativechidrāntāḥ chidrāntarau chidrāntaraḥ
Vocativechidrāntāḥ chidrāntarau chidrāntaraḥ
Accusativechidrāntaram chidrāntarau chidrāntaraḥ
Instrumentalchidrāntarā chidrāntārbhyām chidrāntārbhiḥ
Dativechidrāntare chidrāntārbhyām chidrāntārbhyaḥ
Ablativechidrāntaraḥ chidrāntārbhyām chidrāntārbhyaḥ
Genitivechidrāntaraḥ chidrāntaroḥ chidrāntarām
Locativechidrāntari chidrāntaroḥ chidrāntārṣu

Compound chidrāntār -

Adverb -chidrāntār

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria