Declension table of chidā

Deva

FeminineSingularDualPlural
Nominativechidā chide chidāḥ
Vocativechide chide chidāḥ
Accusativechidām chide chidāḥ
Instrumentalchidayā chidābhyām chidābhiḥ
Dativechidāyai chidābhyām chidābhyaḥ
Ablativechidāyāḥ chidābhyām chidābhyaḥ
Genitivechidāyāḥ chidayoḥ chidānām
Locativechidāyām chidayoḥ chidāsu

Adverb -chidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria