Declension table of ?chida

Deva

MasculineSingularDualPlural
Nominativechidaḥ chidau chidāḥ
Vocativechida chidau chidāḥ
Accusativechidam chidau chidān
Instrumentalchidena chidābhyām chidaiḥ chidebhiḥ
Dativechidāya chidābhyām chidebhyaḥ
Ablativechidāt chidābhyām chidebhyaḥ
Genitivechidasya chidayoḥ chidānām
Locativechide chidayoḥ chideṣu

Compound chida -

Adverb -chidam -chidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria