Declension table of ?chettavya

Deva

MasculineSingularDualPlural
Nominativechettavyaḥ chettavyau chettavyāḥ
Vocativechettavya chettavyau chettavyāḥ
Accusativechettavyam chettavyau chettavyān
Instrumentalchettavyena chettavyābhyām chettavyaiḥ chettavyebhiḥ
Dativechettavyāya chettavyābhyām chettavyebhyaḥ
Ablativechettavyāt chettavyābhyām chettavyebhyaḥ
Genitivechettavyasya chettavyayoḥ chettavyānām
Locativechettavye chettavyayoḥ chettavyeṣu

Compound chettavya -

Adverb -chettavyam -chettavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria