Declension table of ?chedyakādhyāya

Deva

MasculineSingularDualPlural
Nominativechedyakādhyāyaḥ chedyakādhyāyau chedyakādhyāyāḥ
Vocativechedyakādhyāya chedyakādhyāyau chedyakādhyāyāḥ
Accusativechedyakādhyāyam chedyakādhyāyau chedyakādhyāyān
Instrumentalchedyakādhyāyena chedyakādhyāyābhyām chedyakādhyāyaiḥ chedyakādhyāyebhiḥ
Dativechedyakādhyāyāya chedyakādhyāyābhyām chedyakādhyāyebhyaḥ
Ablativechedyakādhyāyāt chedyakādhyāyābhyām chedyakādhyāyebhyaḥ
Genitivechedyakādhyāyasya chedyakādhyāyayoḥ chedyakādhyāyānām
Locativechedyakādhyāye chedyakādhyāyayoḥ chedyakādhyāyeṣu

Compound chedyakādhyāya -

Adverb -chedyakādhyāyam -chedyakādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria