Declension table of ?chedopasthāpanīya

Deva

NeuterSingularDualPlural
Nominativechedopasthāpanīyam chedopasthāpanīye chedopasthāpanīyāni
Vocativechedopasthāpanīya chedopasthāpanīye chedopasthāpanīyāni
Accusativechedopasthāpanīyam chedopasthāpanīye chedopasthāpanīyāni
Instrumentalchedopasthāpanīyena chedopasthāpanīyābhyām chedopasthāpanīyaiḥ
Dativechedopasthāpanīyāya chedopasthāpanīyābhyām chedopasthāpanīyebhyaḥ
Ablativechedopasthāpanīyāt chedopasthāpanīyābhyām chedopasthāpanīyebhyaḥ
Genitivechedopasthāpanīyasya chedopasthāpanīyayoḥ chedopasthāpanīyānām
Locativechedopasthāpanīye chedopasthāpanīyayoḥ chedopasthāpanīyeṣu

Compound chedopasthāpanīya -

Adverb -chedopasthāpanīyam -chedopasthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria