Declension table of ?cheditavyā

Deva

FeminineSingularDualPlural
Nominativecheditavyā cheditavye cheditavyāḥ
Vocativecheditavye cheditavye cheditavyāḥ
Accusativecheditavyām cheditavye cheditavyāḥ
Instrumentalcheditavyayā cheditavyābhyām cheditavyābhiḥ
Dativecheditavyāyai cheditavyābhyām cheditavyābhyaḥ
Ablativecheditavyāyāḥ cheditavyābhyām cheditavyābhyaḥ
Genitivecheditavyāyāḥ cheditavyayoḥ cheditavyānām
Locativecheditavyāyām cheditavyayoḥ cheditavyāsu

Adverb -cheditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria