Declension table of ?cheditā

Deva

FeminineSingularDualPlural
Nominativecheditā chedite cheditāḥ
Vocativechedite chedite cheditāḥ
Accusativecheditām chedite cheditāḥ
Instrumentalcheditayā cheditābhyām cheditābhiḥ
Dativecheditāyai cheditābhyām cheditābhyaḥ
Ablativecheditāyāḥ cheditābhyām cheditābhyaḥ
Genitivecheditāyāḥ cheditayoḥ cheditānām
Locativecheditāyām cheditayoḥ cheditāsu

Adverb -cheditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria