Declension table of ?chedanā

Deva

FeminineSingularDualPlural
Nominativechedanā chedane chedanāḥ
Vocativechedane chedane chedanāḥ
Accusativechedanām chedane chedanāḥ
Instrumentalchedanayā chedanābhyām chedanābhiḥ
Dativechedanāyai chedanābhyām chedanābhyaḥ
Ablativechedanāyāḥ chedanābhyām chedanābhyaḥ
Genitivechedanāyāḥ chedanayoḥ chedanānām
Locativechedanāyām chedanayoḥ chedanāsu

Adverb -chedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria