Declension table of ?chavillākara

Deva

MasculineSingularDualPlural
Nominativechavillākaraḥ chavillākarau chavillākarāḥ
Vocativechavillākara chavillākarau chavillākarāḥ
Accusativechavillākaram chavillākarau chavillākarān
Instrumentalchavillākareṇa chavillākarābhyām chavillākaraiḥ chavillākarebhiḥ
Dativechavillākarāya chavillākarābhyām chavillākarebhyaḥ
Ablativechavillākarāt chavillākarābhyām chavillākarebhyaḥ
Genitivechavillākarasya chavillākarayoḥ chavillākarāṇām
Locativechavillākare chavillākarayoḥ chavillākareṣu

Compound chavillākara -

Adverb -chavillākaram -chavillākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria