Declension table of ?chattrabhaṅga

Deva

MasculineSingularDualPlural
Nominativechattrabhaṅgaḥ chattrabhaṅgau chattrabhaṅgāḥ
Vocativechattrabhaṅga chattrabhaṅgau chattrabhaṅgāḥ
Accusativechattrabhaṅgam chattrabhaṅgau chattrabhaṅgān
Instrumentalchattrabhaṅgeṇa chattrabhaṅgābhyām chattrabhaṅgaiḥ chattrabhaṅgebhiḥ
Dativechattrabhaṅgāya chattrabhaṅgābhyām chattrabhaṅgebhyaḥ
Ablativechattrabhaṅgāt chattrabhaṅgābhyām chattrabhaṅgebhyaḥ
Genitivechattrabhaṅgasya chattrabhaṅgayoḥ chattrabhaṅgāṇām
Locativechattrabhaṅge chattrabhaṅgayoḥ chattrabhaṅgeṣu

Compound chattrabhaṅga -

Adverb -chattrabhaṅgam -chattrabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria