Declension table of ?chattrākāraśiras

Deva

NeuterSingularDualPlural
Nominativechattrākāraśiraḥ chattrākāraśirasī chattrākāraśirāṃsi
Vocativechattrākāraśiraḥ chattrākāraśirasī chattrākāraśirāṃsi
Accusativechattrākāraśiraḥ chattrākāraśirasī chattrākāraśirāṃsi
Instrumentalchattrākāraśirasā chattrākāraśirobhyām chattrākāraśirobhiḥ
Dativechattrākāraśirase chattrākāraśirobhyām chattrākāraśirobhyaḥ
Ablativechattrākāraśirasaḥ chattrākāraśirobhyām chattrākāraśirobhyaḥ
Genitivechattrākāraśirasaḥ chattrākāraśirasoḥ chattrākāraśirasām
Locativechattrākāraśirasi chattrākāraśirasoḥ chattrākāraśiraḥsu

Compound chattrākāraśiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria