Declension table of ?chardita

Deva

NeuterSingularDualPlural
Nominativecharditam chardite charditāni
Vocativechardita chardite charditāni
Accusativecharditam chardite charditāni
Instrumentalcharditena charditābhyām charditaiḥ
Dativecharditāya charditābhyām charditebhyaḥ
Ablativecharditāt charditābhyām charditebhyaḥ
Genitivecharditasya charditayoḥ charditānām
Locativechardite charditayoḥ charditeṣu

Compound chardita -

Adverb -charditam -charditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria