Declension table of ?chardayitavya

Deva

MasculineSingularDualPlural
Nominativechardayitavyaḥ chardayitavyau chardayitavyāḥ
Vocativechardayitavya chardayitavyau chardayitavyāḥ
Accusativechardayitavyam chardayitavyau chardayitavyān
Instrumentalchardayitavyena chardayitavyābhyām chardayitavyaiḥ chardayitavyebhiḥ
Dativechardayitavyāya chardayitavyābhyām chardayitavyebhyaḥ
Ablativechardayitavyāt chardayitavyābhyām chardayitavyebhyaḥ
Genitivechardayitavyasya chardayitavyayoḥ chardayitavyānām
Locativechardayitavye chardayitavyayoḥ chardayitavyeṣu

Compound chardayitavya -

Adverb -chardayitavyam -chardayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria