Declension table of ?chardana

Deva

MasculineSingularDualPlural
Nominativechardanaḥ chardanau chardanāḥ
Vocativechardana chardanau chardanāḥ
Accusativechardanam chardanau chardanān
Instrumentalchardanena chardanābhyām chardanaiḥ chardanebhiḥ
Dativechardanāya chardanābhyām chardanebhyaḥ
Ablativechardanāt chardanābhyām chardanebhyaḥ
Genitivechardanasya chardanayoḥ chardanānām
Locativechardane chardanayoḥ chardaneṣu

Compound chardana -

Adverb -chardanam -chardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria