Declension table of ?chandovivṛti

Deva

FeminineSingularDualPlural
Nominativechandovivṛtiḥ chandovivṛtī chandovivṛtayaḥ
Vocativechandovivṛte chandovivṛtī chandovivṛtayaḥ
Accusativechandovivṛtim chandovivṛtī chandovivṛtīḥ
Instrumentalchandovivṛtyā chandovivṛtibhyām chandovivṛtibhiḥ
Dativechandovivṛtyai chandovivṛtaye chandovivṛtibhyām chandovivṛtibhyaḥ
Ablativechandovivṛtyāḥ chandovivṛteḥ chandovivṛtibhyām chandovivṛtibhyaḥ
Genitivechandovivṛtyāḥ chandovivṛteḥ chandovivṛtyoḥ chandovivṛtīnām
Locativechandovivṛtyām chandovivṛtau chandovivṛtyoḥ chandovivṛtiṣu

Compound chandovivṛti -

Adverb -chandovivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria