Declension table of ?chandoviciti

Deva

FeminineSingularDualPlural
Nominativechandovicitiḥ chandovicitī chandovicitayaḥ
Vocativechandovicite chandovicitī chandovicitayaḥ
Accusativechandovicitim chandovicitī chandovicitīḥ
Instrumentalchandovicityā chandovicitibhyām chandovicitibhiḥ
Dativechandovicityai chandovicitaye chandovicitibhyām chandovicitibhyaḥ
Ablativechandovicityāḥ chandoviciteḥ chandovicitibhyām chandovicitibhyaḥ
Genitivechandovicityāḥ chandoviciteḥ chandovicityoḥ chandovicitīnām
Locativechandovicityām chandovicitau chandovicityoḥ chandovicitiṣu

Compound chandoviciti -

Adverb -chandoviciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria