Declension table of ?chandovatī

Deva

FeminineSingularDualPlural
Nominativechandovatī chandovatyau chandovatyaḥ
Vocativechandovati chandovatyau chandovatyaḥ
Accusativechandovatīm chandovatyau chandovatīḥ
Instrumentalchandovatyā chandovatībhyām chandovatībhiḥ
Dativechandovatyai chandovatībhyām chandovatībhyaḥ
Ablativechandovatyāḥ chandovatībhyām chandovatībhyaḥ
Genitivechandovatyāḥ chandovatyoḥ chandovatīnām
Locativechandovatyām chandovatyoḥ chandovatīṣu

Compound chandovati - chandovatī -

Adverb -chandovati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria