Declension table of ?chandoruṭstoma

Deva

MasculineSingularDualPlural
Nominativechandoruṭstomaḥ chandoruṭstomau chandoruṭstomāḥ
Vocativechandoruṭstoma chandoruṭstomau chandoruṭstomāḥ
Accusativechandoruṭstomam chandoruṭstomau chandoruṭstomān
Instrumentalchandoruṭstomena chandoruṭstomābhyām chandoruṭstomaiḥ chandoruṭstomebhiḥ
Dativechandoruṭstomāya chandoruṭstomābhyām chandoruṭstomebhyaḥ
Ablativechandoruṭstomāt chandoruṭstomābhyām chandoruṭstomebhyaḥ
Genitivechandoruṭstomasya chandoruṭstomayoḥ chandoruṭstomānām
Locativechandoruṭstome chandoruṭstomayoḥ chandoruṭstomeṣu

Compound chandoruṭstoma -

Adverb -chandoruṭstomam -chandoruṭstomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria