Declension table of ?chandopahārāvali

Deva

FeminineSingularDualPlural
Nominativechandopahārāvaliḥ chandopahārāvalī chandopahārāvalayaḥ
Vocativechandopahārāvale chandopahārāvalī chandopahārāvalayaḥ
Accusativechandopahārāvalim chandopahārāvalī chandopahārāvalīḥ
Instrumentalchandopahārāvalyā chandopahārāvalibhyām chandopahārāvalibhiḥ
Dativechandopahārāvalyai chandopahārāvalaye chandopahārāvalibhyām chandopahārāvalibhyaḥ
Ablativechandopahārāvalyāḥ chandopahārāvaleḥ chandopahārāvalibhyām chandopahārāvalibhyaḥ
Genitivechandopahārāvalyāḥ chandopahārāvaleḥ chandopahārāvalyoḥ chandopahārāvalīnām
Locativechandopahārāvalyām chandopahārāvalau chandopahārāvalyoḥ chandopahārāvaliṣu

Compound chandopahārāvali -

Adverb -chandopahārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria