Declension table of ?chandonāmanā

Deva

FeminineSingularDualPlural
Nominativechandonāmanā chandonāmane chandonāmanāḥ
Vocativechandonāmane chandonāmane chandonāmanāḥ
Accusativechandonāmanām chandonāmane chandonāmanāḥ
Instrumentalchandonāmanayā chandonāmanābhyām chandonāmanābhiḥ
Dativechandonāmanāyai chandonāmanābhyām chandonāmanābhyaḥ
Ablativechandonāmanāyāḥ chandonāmanābhyām chandonāmanābhyaḥ
Genitivechandonāmanāyāḥ chandonāmanayoḥ chandonāmanānām
Locativechandonāmanāyām chandonāmanayoḥ chandonāmanāsu

Adverb -chandonāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria